Original

कथं वैश्रवणं देवं सर्वभूतनमस्कृतम् ।भ्रातरं व्यपदिश्य त्वमशुभं कर्तुमिच्छसि ॥ २० ॥

Segmented

कथम् वैश्रवणम् देवम् सर्व-भूत-नमस्कृतम् भ्रातरम् व्यपदिश्य त्वम् अशुभम् कर्तुम् इच्छसि

Analysis

Word Lemma Parse
कथम् कथम् pos=i
वैश्रवणम् वैश्रवण pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
नमस्कृतम् नमस्कृ pos=va,g=m,c=2,n=s,f=part
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
व्यपदिश्य व्यपदिश् pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
अशुभम् अशुभ pos=a,g=n,c=2,n=s
कर्तुम् कृ pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat