Original

भ्राता वैश्रवणस्याहं सापत्न्यो वरवर्णिनि ।रावणो नाम भद्रं ते दशग्रीवः प्रतापवान् ॥ २ ॥

Segmented

भ्राता वैश्रवणस्य अहम् सापत्न्यो वरवर्णिनि रावणो नाम भद्रम् ते दशग्रीवः प्रतापवान्

Analysis

Word Lemma Parse
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
वैश्रवणस्य वैश्रवण pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
सापत्न्यो सापत्न्य pos=n,g=m,c=1,n=s
वरवर्णिनि वरवर्णिनी pos=n,g=f,c=8,n=s
रावणो रावण pos=n,g=m,c=1,n=s
नाम नाम pos=i
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
दशग्रीवः दशग्रीव pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s