Original

तेन किं भ्रष्टराज्येन रामेण गतचेतसा ।करिष्यसि विशालाक्षि तापसेन तपस्विना ॥ १६ ॥

Segmented

तेन किम् भ्रष्ट-राज्येन रामेण गत-चेतसा करिष्यसि विशाल-अक्षि तापसेन तपस्विना

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
किम् pos=n,g=n,c=1,n=s
भ्रष्ट भ्रंश् pos=va,comp=y,f=part
राज्येन राज्य pos=n,g=m,c=3,n=s
रामेण राम pos=n,g=m,c=3,n=s
गत गम् pos=va,comp=y,f=part
चेतसा चेतस् pos=n,g=m,c=3,n=s
करिष्यसि कृ pos=v,p=2,n=s,l=lrt
विशाल विशाल pos=a,comp=y
अक्षि अक्ष pos=a,g=f,c=8,n=s
तापसेन तापस pos=n,g=m,c=3,n=s
तपस्विना तपस्विन् pos=n,g=m,c=3,n=s