Original

स्थापयित्वा प्रियं पुत्रं राज्ञा दशरथेन यः ।मन्दवीर्यः सुतो ज्येष्ठस्ततः प्रस्थापितो वनम् ॥ १५ ॥

Segmented

स्थापयित्वा प्रियम् पुत्रम् राज्ञा दशरथेन यः मन्द-वीर्यः सुतो ज्येष्ठस् ततः प्रस्थापितो वनम्

Analysis

Word Lemma Parse
स्थापयित्वा स्थापय् pos=vi
प्रियम् प्रिय pos=a,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
दशरथेन दशरथ pos=n,g=m,c=3,n=s
यः यद् pos=n,g=m,c=1,n=s
मन्द मन्द pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
सुतो सुत pos=n,g=m,c=1,n=s
ज्येष्ठस् ज्येष्ठ pos=a,g=m,c=1,n=s
ततः ततस् pos=i
प्रस्थापितो प्रस्थापय् pos=va,g=m,c=1,n=s,f=part
वनम् वन pos=n,g=n,c=2,n=s