Original

तत्र त्वं वसती सीते राजपुत्रि मया सह ।न स्रमिष्यसि नारीणां मानुषीणां मनस्विनि ॥ १३ ॥

Segmented

तत्र त्वम् वसती सीते राज-पुत्रि मया सह

Analysis

Word Lemma Parse
तत्र तत्र pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
वसती वस् pos=va,g=f,c=1,n=s,f=part
सीते सीता pos=n,g=f,c=8,n=s
राज राजन् pos=n,comp=y
पुत्रि पुत्री pos=n,g=f,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i