Original

मम पारे समुद्रस्य लङ्का नाम पुरी शुभा ।संपूर्णा राक्षसैर्घोरैर्यथेन्द्रस्यामरावती ॥ १० ॥

Segmented

मम पारे समुद्रस्य लङ्का नाम पुरी शुभा सम्पूर्णा राक्षसैः घोरैः यथा इन्द्रस्य अमरावती

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
पारे पार pos=n,g=m,c=7,n=s
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
लङ्का लङ्का pos=n,g=f,c=1,n=s
नाम नाम pos=i
पुरी पुरी pos=n,g=f,c=1,n=s
शुभा शुभ pos=a,g=f,c=1,n=s
सम्पूर्णा सम्पृ pos=va,g=f,c=1,n=s,f=part
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
घोरैः घोर pos=a,g=m,c=3,n=p
यथा यथा pos=i
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
अमरावती अमरावती pos=n,g=f,c=1,n=s