Original

एवं ब्रुवत्यां सीतायां संरब्धः परुषाक्षरम् ।ललाटे भ्रुकुटीं कृत्वा रावणः प्रत्युवाच ह ॥ १ ॥

Segmented

एवम् ब्रुवत्याम् सीतायाम् संरब्धः परुष-अक्षरम् ललाटे भ्रुकुटीम् कृत्वा रावणः प्रत्युवाच ह

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ब्रुवत्याम् ब्रू pos=va,g=f,c=7,n=s,f=part
सीतायाम् सीता pos=n,g=f,c=7,n=s
संरब्धः संरब्ध pos=a,g=m,c=1,n=s
परुष परुष pos=a,comp=y
अक्षरम् अक्षर pos=n,g=n,c=2,n=s
ललाटे ललाट pos=n,g=n,c=7,n=s
भ्रुकुटीम् भ्रुकुटि pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
रावणः रावण pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
pos=i