Original

नाद्य भोक्ष्ये न च स्वप्स्ये न पास्येऽहं कदाचन ।एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ॥ ८ ॥

Segmented

न अद्य भोक्ष्ये न च स्वप्स्ये न पास्ये ऽहम् कदाचन एष मे जीवितस्य अन्तः रामो यद्य् अभिषिच्यते

Analysis

Word Lemma Parse
pos=i
अद्य अद्य pos=i
भोक्ष्ये भुज् pos=v,p=1,n=s,l=lrt
pos=i
pos=i
स्वप्स्ये स्वप् pos=v,p=1,n=s,l=lrt
pos=i
पास्ये पा pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
कदाचन कदाचन pos=i
एष एतद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
जीवितस्य जीवित pos=n,g=n,c=6,n=s
अन्तः अन्त pos=n,g=m,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
यद्य् यदि pos=i
अभिषिच्यते अभिषिच् pos=v,p=3,n=s,l=lat