Original

प्रतिगृह्य तु कैकेयी श्वशुरं सुकृतेन मे ।मम प्रव्राजनं भर्तुर्भरतस्याभिषेचनम् ।द्वावयाचत भर्तारं सत्यसंधं नृपोत्तमम् ॥ ७ ॥

Segmented

प्रतिगृह्य तु कैकेयी श्वशुरम् सुकृतेन मे मम प्रव्राजनम् भर्तुः भरतस्य अभिषेचनम् द्वाव् अयाचत भर्तारम् सत्य-संधम् नृप-उत्तमम्

Analysis

Word Lemma Parse
प्रतिगृह्य प्रतिग्रह् pos=vi
तु तु pos=i
कैकेयी कैकेयी pos=n,g=f,c=1,n=s
श्वशुरम् श्वशुर pos=n,g=m,c=2,n=s
सुकृतेन सुकृत pos=n,g=n,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
प्रव्राजनम् प्रव्राजन pos=n,g=n,c=2,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
भरतस्य भरत pos=n,g=m,c=6,n=s
अभिषेचनम् अभिषेचन pos=n,g=n,c=2,n=s
द्वाव् द्वि pos=n,g=m,c=2,n=d
अयाचत याच् pos=v,p=3,n=s,l=lan
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
सत्य सत्य pos=a,comp=y
संधम् संधा pos=n,g=m,c=2,n=s
नृप नृप pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s