Original

तस्मिन्संभ्रियमाणे तु राघवस्याभिषेचने ।कैकेयी नाम भर्तारं ममार्या याचते वरम् ॥ ६ ॥

Segmented

तस्मिन् संभ्रियमाणे तु राघवस्य अभिषेचने कैकेयी नाम भर्तारम् मे आर्या याचते वरम्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
संभ्रियमाणे सम्भृ pos=va,g=n,c=7,n=s,f=part
तु तु pos=i
राघवस्य राघव pos=n,g=m,c=6,n=s
अभिषेचने अभिषेचन pos=n,g=n,c=7,n=s
कैकेयी कैकेयी pos=n,g=f,c=1,n=s
नाम नाम pos=i
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आर्या आर्य pos=a,g=f,c=1,n=s
याचते याच् pos=v,p=3,n=s,l=lat
वरम् वर pos=n,g=m,c=2,n=s