Original

ततः संवत्सरादूर्ध्वं सममन्यत मे पतिम् ।अभिषेचयितुं रामं समेतो राजमन्त्रिभिः ॥ ५ ॥

Segmented

ततः संवत्सराद् ऊर्ध्वम् सममन्यत मे पतिम् अभिषेचयितुम् रामम् समेतो राज-मन्त्रिभिः

Analysis

Word Lemma Parse
ततः ततस् pos=i
संवत्सराद् संवत्सर pos=n,g=m,c=5,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
सममन्यत सम्मन् pos=v,p=3,n=s,l=lan
मे मद् pos=n,g=,c=6,n=s
पतिम् पति pos=n,g=m,c=2,n=s
अभिषेचयितुम् अभिषेचय् pos=vi
रामम् राम pos=n,g=m,c=2,n=s
समेतो समे pos=va,g=m,c=1,n=s,f=part
राज राजन् pos=n,comp=y
मन्त्रिभिः मन्त्रिन् pos=n,g=m,c=3,n=p