Original

तां वेपमानामुपलक्ष्य सीतां स रावणो मृत्युसमप्रभावः ।कुलं बलं नाम च कर्म चात्मनः समाचचक्षे भयकारणार्थम् ॥ ४५ ॥

Segmented

ताम् वेपमानाम् उपलक्ष्य सीताम् स रावणो मृत्यु-सम-प्रभावः कुलम् बलम् नाम च कर्म च आत्मनः समाचचक्षे भय-कारण-अर्थम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
वेपमानाम् विप् pos=va,g=f,c=2,n=s,f=part
उपलक्ष्य उपलक्षय् pos=vi
सीताम् सीता pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
रावणो रावण pos=n,g=m,c=1,n=s
मृत्यु मृत्यु pos=n,comp=y
सम सम pos=n,comp=y
प्रभावः प्रभाव pos=n,g=m,c=1,n=s
कुलम् कुल pos=n,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
नाम नामन् pos=n,g=n,c=2,n=s
pos=i
कर्म कर्मन् pos=n,g=n,c=2,n=s
pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
समाचचक्षे समाचक्ष् pos=v,p=3,n=s,l=lit
भय भय pos=n,comp=y
कारण कारण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s