Original

इतीव तद्वाक्यमदुष्टभावा सुदृष्टमुक्त्वा रजनीचरं तम् ।गात्रप्रकम्पाद्व्यथिता बभूव वातोद्धता सा कदलीव तन्वी ॥ ४४ ॥

Segmented

इति इव तद् वाक्यम् अदुष्ट-भावा सु दृष्टम् उक्त्वा रजनीचरम् तम् गात्र-प्रकम्पात् व्यथिता बभूव वात-उद्धता सा कदला इव तन्वी

Analysis

Word Lemma Parse
इति इति pos=i
इव इव pos=i
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अदुष्ट अदुष्ट pos=a,comp=y
भावा भाव pos=n,g=f,c=1,n=s
सु सु pos=i
दृष्टम् दृश् pos=va,g=n,c=2,n=s,f=part
उक्त्वा वच् pos=vi
रजनीचरम् रजनीचर pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
गात्र गात्र pos=n,comp=y
प्रकम्पात् प्रकम्प pos=n,g=m,c=5,n=s
व्यथिता व्यथ् pos=va,g=f,c=1,n=s,f=part
बभूव भू pos=v,p=3,n=s,l=lit
वात वात pos=n,comp=y
उद्धता उद्धन् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
कदला कदल pos=n,g=f,c=1,n=s
इव इव pos=i
तन्वी तनु pos=a,g=f,c=1,n=s