Original

तस्मिन्सहस्राक्षसमप्रभावे रामे स्थिते कार्मुकबाणपाणौ ।हृतापि तेऽहं न जरां गमिष्ये वज्रं यथा मक्षिकयावगीर्णम् ॥ ४३ ॥

Segmented

तस्मिन् सहस्राक्ष-सम-प्रभावे रामे स्थिते कार्मुक-बाण-पाणौ हृता अपि ते ऽहम् न जराम् गमिष्ये वज्रम् यथा मक्षिकया अवगीर्णम्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
सहस्राक्ष सहस्राक्ष pos=n,comp=y
सम सम pos=n,comp=y
प्रभावे प्रभाव pos=n,g=m,c=7,n=s
रामे राम pos=n,g=m,c=7,n=s
स्थिते स्था pos=va,g=m,c=7,n=s,f=part
कार्मुक कार्मुक pos=n,comp=y
बाण बाण pos=n,comp=y
पाणौ पाणि pos=n,g=m,c=7,n=s
हृता हृ pos=va,g=f,c=1,n=s,f=part
अपि अपि pos=i
ते त्वद् pos=n,g=,c=4,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
pos=i
जराम् जरा pos=n,g=f,c=2,n=s
गमिष्ये गम् pos=v,p=1,n=s,l=lrt
वज्रम् वज्र pos=n,g=n,c=1,n=s
यथा यथा pos=i
मक्षिकया मक्षिका pos=n,g=f,c=3,n=s
अवगीर्णम् अवगीर्ण pos=a,g=n,c=1,n=s