Original

यदन्तरं वायसवैनतेययोर्यदन्तरं मद्गुमयूरयोरपि ।यदन्तरं सारसगृध्रयोर्वने तदन्तरं दाशरथेस्तवैव च ॥ ४२ ॥

Segmented

यद् अन्तरम् वायस-वैनतेययोः यद् अन्तरम् मद्गु-मयूरयोः अपि यद् अन्तरम् सारस-गृध्रयोः वने तद् अन्तरम् दाशरथेस् ते एव च

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
अन्तरम् अन्तर pos=n,g=n,c=1,n=s
वायस वायस pos=n,comp=y
वैनतेययोः वैनतेय pos=n,g=m,c=6,n=d
यद् यद् pos=n,g=n,c=1,n=s
अन्तरम् अन्तर pos=n,g=n,c=1,n=s
मद्गु मद्गु pos=n,comp=y
मयूरयोः मयूर pos=n,g=m,c=6,n=d
अपि अपि pos=i
यद् यद् pos=n,g=n,c=1,n=s
अन्तरम् अन्तर pos=n,g=n,c=1,n=s
सारस सारस pos=n,comp=y
गृध्रयोः गृध्र pos=n,g=m,c=6,n=d
वने वन pos=n,g=n,c=7,n=s
तद् तद् pos=n,g=n,c=1,n=s
अन्तरम् अन्तर pos=n,g=n,c=1,n=s
दाशरथेस् दाशरथि pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
pos=i