Original

यदन्तरं सिंहशृगालयोर्वने यदन्तरं स्यन्दनिकासमुद्रयोः ।सुराग्र्यसौवीरकयोर्यदन्तरं तदन्तरं दाशरथेस्तवैव च ॥ ४० ॥

Segmented

यद् अन्तरम् सिंह-शृगालयोः वने यद् अन्तरम् स्यन्दनिका-समुद्रयोः सुरा-अग्र्य-सौवीरकयोः यद् अन्तरम् तद् अन्तरम् दाशरथेस् ते एव च

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
अन्तरम् अन्तर pos=n,g=n,c=1,n=s
सिंह सिंह pos=n,comp=y
शृगालयोः शृगाल pos=n,g=m,c=6,n=d
वने वन pos=n,g=n,c=7,n=s
यद् यद् pos=n,g=n,c=1,n=s
अन्तरम् अन्तर pos=n,g=n,c=1,n=s
स्यन्दनिका स्यन्दनिका pos=n,comp=y
समुद्रयोः समुद्र pos=n,g=m,c=6,n=d
सुरा सुरा pos=n,comp=y
अग्र्य अग्र्य pos=a,comp=y
सौवीरकयोः सौवीरक pos=n,g=n,c=6,n=d
यद् यद् pos=n,g=n,c=1,n=s
अन्तरम् अन्तर pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अन्तरम् अन्तर pos=n,g=n,c=1,n=s
दाशरथेस् दाशरथि pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
pos=i