Original

संवत्सरं चाध्युषिता राघवस्य निवेशने ।भुञ्जाना मानुषान्भोगान्सर्वकामसमृद्धिनी ॥ ४ ॥

Segmented

संवत्सरम् च अध्युषिता राघवस्य निवेशने भुञ्जाना मानुषान् भोगान् सर्व-काम-समृद्धिन्

Analysis

Word Lemma Parse
संवत्सरम् संवत्सर pos=n,g=m,c=2,n=s
pos=i
अध्युषिता अधिवस् pos=va,g=f,c=1,n=s,f=part
राघवस्य राघव pos=n,g=m,c=6,n=s
निवेशने निवेशन pos=n,g=n,c=7,n=s
भुञ्जाना भुज् pos=va,g=f,c=1,n=s,f=part
मानुषान् मानुष pos=a,g=m,c=2,n=p
भोगान् भोग pos=n,g=m,c=2,n=p
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
समृद्धिन् समृद्धिन् pos=a,g=f,c=1,n=s