Original

अयोमुखानां शूलानामग्रे चरितुमिच्छसि ।रामस्य सदृशीं भार्यां योऽधिगन्तुं त्वमिच्छसि ॥ ३९ ॥

Segmented

अयः-मुखानाम् शूलानाम् अग्रे चरितुम् इच्छसि रामस्य सदृशीम् भार्याम् यो ऽधिगन्तुम् त्वम् इच्छसि

Analysis

Word Lemma Parse
अयः अयस् pos=n,comp=y
मुखानाम् मुख pos=n,g=n,c=6,n=p
शूलानाम् शूल pos=n,g=n,c=6,n=p
अग्रे अग्र pos=n,g=n,c=7,n=s
चरितुम् चर् pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat
रामस्य राम pos=n,g=m,c=6,n=s
सदृशीम् सदृश pos=a,g=f,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽधिगन्तुम् अधिगम् pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat