Original

अग्निं प्रज्वलितं दृष्ट्वा वस्त्रेणाहर्तुमिच्छसि ।कल्याण वृत्तां रामस्य यो भार्यां हर्तुमिच्छसि ॥ ३८ ॥

Segmented

अग्निम् प्रज्वलितम् दृष्ट्वा वस्त्रेण आहरितुम् इच्छसि कल्याण-वृत्ताम् रामस्य यो भार्याम् हर्तुम् इच्छसि

Analysis

Word Lemma Parse
अग्निम् अग्नि pos=n,g=m,c=2,n=s
प्रज्वलितम् प्रज्वल् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
वस्त्रेण वस्त्र pos=n,g=n,c=3,n=s
आहरितुम् आहृ pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat
कल्याण कल्याण pos=a,comp=y
वृत्ताम् वृत् pos=va,g=f,c=2,n=s,f=part
रामस्य राम pos=n,g=m,c=6,n=s
यो यद् pos=n,g=m,c=1,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
हर्तुम् हृ pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat