Original

अवसज्य शिलां कण्ठे समुद्रं तर्तुमिच्छसि ।सूर्या चन्द्रमसौ चोभौ प्राणिभ्यां हर्तुमिच्छसि ।यो रामस्य प्रियां भार्यां प्रधर्षयितुमिच्छसि ॥ ३७ ॥

Segmented

अवसज्य शिलाम् कण्ठे समुद्रम् तर्तुम् इच्छसि सूर्या-चन्द्रमसा च उभौ प्राणिभ्याम् हर्तुम् इच्छसि यो रामस्य प्रियाम् भार्याम् प्रधर्षयितुम् इच्छसि

Analysis

Word Lemma Parse
अवसज्य अवसञ्ज् pos=vi
शिलाम् शिला pos=n,g=f,c=2,n=s
कण्ठे कण्ठ pos=n,g=m,c=7,n=s
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
तर्तुम् तृ pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat
सूर्या सूर्या pos=n,comp=y
चन्द्रमसा चन्द्रमस् pos=n,g=m,c=2,n=d
pos=i
उभौ उभ् pos=n,g=m,c=2,n=d
प्राणिभ्याम् प्राणिन् pos=n,g=m,c=3,n=d
हर्तुम् हृ pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
रामस्य राम pos=n,g=m,c=6,n=s
प्रियाम् प्रिय pos=a,g=f,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
प्रधर्षयितुम् प्रधर्षय् pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat