Original

मन्दरं पर्वतश्रेष्ठं पाणिना हर्तुमिच्छसि ।कालकूटं विषं पीत्वा स्वस्तिमान्गन्तुमिच्छसि ॥ ३५ ॥

Segmented

मन्दरम् पर्वत-श्रेष्ठम् पाणिना हर्तुम् इच्छसि कालकूटम् विषम् पीत्वा स्वस्तिमान् गन्तुम् इच्छसि

Analysis

Word Lemma Parse
मन्दरम् मन्दर pos=n,g=m,c=2,n=s
पर्वत पर्वत pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
पाणिना पाणि pos=n,g=m,c=3,n=s
हर्तुम् हृ pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat
कालकूटम् कालकूट pos=n,g=m,c=2,n=s
विषम् विष pos=n,g=n,c=2,n=s
पीत्वा पा pos=vi
स्वस्तिमान् स्वस्तिमत् pos=a,g=m,c=1,n=s
गन्तुम् गम् pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat