Original

क्षुधितस्य च सिंहस्य मृगशत्रोस्तरस्विनः ।आशीविषस्य वदनाद्दंष्ट्रामादातुमिच्छसि ॥ ३४ ॥

Segmented

क्षुधितस्य च सिंहस्य मृग-शत्रोः तरस्विनः आशीविषस्य वदनाद् दंष्ट्राम् आदातुम् इच्छसि

Analysis

Word Lemma Parse
क्षुधितस्य क्षुध् pos=va,g=m,c=6,n=s,f=part
pos=i
सिंहस्य सिंह pos=n,g=m,c=6,n=s
मृग मृग pos=n,comp=y
शत्रोः शत्रु pos=n,g=m,c=6,n=s
तरस्विनः तरस्विन् pos=a,g=m,c=6,n=s
आशीविषस्य आशीविष pos=n,g=m,c=6,n=s
वदनाद् वदन pos=n,g=n,c=5,n=s
दंष्ट्राम् दंष्ट्र pos=n,g=f,c=2,n=s
आदातुम् आदा pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat