Original

पादपान्काञ्चनान्नूनं बहून्पश्यसि मन्दभाक् ।राघवस्य प्रियां भार्यां यस्त्वमिच्छसि रावण ॥ ३३ ॥

Segmented

पादपान् काञ्चनान् नूनम् बहून् पश्यसि मन्द-भाज् राघवस्य प्रियाम् भार्याम् यस् त्वम् इच्छसि रावण

Analysis

Word Lemma Parse
पादपान् पादप pos=n,g=m,c=2,n=p
काञ्चनान् काञ्चन pos=a,g=m,c=2,n=p
नूनम् नूनम् pos=i
बहून् बहु pos=a,g=m,c=2,n=p
पश्यसि दृश् pos=v,p=2,n=s,l=lat
मन्द मन्द pos=a,comp=y
भाज् भाज् pos=a,g=m,c=1,n=s
राघवस्य राघव pos=n,g=m,c=6,n=s
प्रियाम् प्रिय pos=a,g=f,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
यस् यद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat
रावण रावण pos=n,g=m,c=8,n=s