Original

त्वं पुनर्जम्बुकः सिंहीं मामिहेच्छसि दुर्लभाम् ।नाहं शक्या त्वया स्प्रष्टुमादित्यस्य प्रभा यथा ॥ ३२ ॥

Segmented

त्वम् पुनः जम्बुकः सिंहीम् माम् इह इच्छसि दुर्लभाम् न अहम् शक्या त्वया स्प्रष्टुम् आदित्यस्य प्रभा यथा

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
पुनः पुनर् pos=i
जम्बुकः जम्बुक pos=n,g=m,c=1,n=s
सिंहीम् सिंही pos=n,g=f,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
इह इह pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
दुर्लभाम् दुर्लभ pos=a,g=f,c=2,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
शक्या शक्य pos=a,g=f,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
स्प्रष्टुम् स्पृश् pos=vi
आदित्यस्य आदित्य pos=n,g=m,c=6,n=s
प्रभा प्रभा pos=n,g=f,c=1,n=s
यथा यथा pos=i