Original

पूर्णचन्द्राननं वीरं राजवत्सं जितेन्द्रियम् ।पृथुकीर्तिं महाबाहुमहं राममनुव्रता ॥ ३१ ॥

Segmented

पूर्ण-चन्द्र-आननम् वीरम् राज-वत्सम् जित-इन्द्रियम् पृथु-कीर्तिम् महा-बाहुम् अहम् रामम् अनुव्रता

Analysis

Word Lemma Parse
पूर्ण पूर्ण pos=a,comp=y
चन्द्र चन्द्र pos=n,comp=y
आननम् आनन pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
वत्सम् वत्स pos=n,g=m,c=2,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियम् इन्द्रिय pos=n,g=m,c=2,n=s
पृथु पृथु pos=a,comp=y
कीर्तिम् कीर्ति pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
अनुव्रता अनुव्रत pos=a,g=f,c=1,n=s