Original

महाबाहुं महोरस्कं सिंहविक्रान्तगामिनम् ।नृसिंहं सिंहसंकाशमहं राममनुव्रता ॥ ३० ॥

Segmented

महा-बाहुम् महा-उरस्कम् सिंह-विक्रान्त-गामिनम् नृसिंहम् सिंह-संकाशम् अहम् रामम् अनुव्रता

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
उरस्कम् उरस्क pos=n,g=m,c=2,n=s
सिंह सिंह pos=n,comp=y
विक्रान्त विक्रान्त pos=n,comp=y
गामिनम् गामिन् pos=a,g=m,c=2,n=s
नृसिंहम् नृसिंह pos=n,g=m,c=2,n=s
सिंह सिंह pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
अनुव्रता अनुव्रत pos=a,g=f,c=1,n=s