Original

दुहिता जनकस्याहं मैथिलस्य महात्मनः ।सीता नाम्नास्मि भद्रं ते रामभार्या द्विजोत्तम ॥ ३ ॥

Segmented

दुहिता जनकस्य अहम् मैथिलस्य महात्मनः सीता नाम्ना अस्मि भद्रम् ते राम-भार्या द्विज-उत्तम

Analysis

Word Lemma Parse
दुहिता दुहितृ pos=n,g=f,c=1,n=s
जनकस्य जनक pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
मैथिलस्य मैथिल pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
सीता सीता pos=n,g=f,c=1,n=s
नाम्ना नामन् pos=n,g=n,c=3,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
राम राम pos=n,comp=y
भार्या भार्या pos=n,g=f,c=1,n=s
द्विज द्विज pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s