Original

महागिरिमिवाकम्प्यं महेन्द्रसदृशं पतिम् ।महोदधिमिवाक्षोभ्यमहं राममनुव्रता ॥ २९ ॥

Segmented

महा-गिरिम् इव अकम्प्यम् महा-इन्द्र-सदृशम् पतिम् महा-उदधिम् इव अक्षोभ्यम् अहम् रामम् अनुव्रता

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
गिरिम् गिरि pos=n,g=m,c=2,n=s
इव इव pos=i
अकम्प्यम् अकम्प्य pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
सदृशम् सदृश pos=a,g=m,c=2,n=s
पतिम् पति pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
उदधिम् उदधि pos=n,g=m,c=2,n=s
इव इव pos=i
अक्षोभ्यम् अक्षोभ्य pos=a,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
अनुव्रता अनुव्रत pos=a,g=f,c=1,n=s