Original

रावणेनैवमुक्ता तु कुपिता जनकात्मजा ।प्रत्युवाचानवद्याङ्गी तमनादृत्य राक्षसं ॥ २८ ॥

Segmented

रावणेन एवम् उक्ता तु कुपिता जनकात्मजा प्रत्युवाच अनवद्याङ्गा तम् अनादृत्य राक्षसम्

Analysis

Word Lemma Parse
रावणेन रावण pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
तु तु pos=i
कुपिता कुप् pos=va,g=f,c=1,n=s,f=part
जनकात्मजा जनकात्मजा pos=n,g=f,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
अनवद्याङ्गा अनवद्याङ्ग pos=a,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अनादृत्य अनादृत्य pos=i
राक्षसम् राक्षस pos=n,g=m,c=2,n=s