Original

तत्र सीते मया सार्धं वनेषु विचरिष्यसि ।न चास्यारण्यवासस्य स्पृहयिष्यसि भामिनि ॥ २६ ॥

Segmented

तत्र सीते मया सार्धम् वनेषु विचरिष्यसि न च अस्य अरण्य-वासस्य स्पृहयिष्यसि भामिनि

Analysis

Word Lemma Parse
तत्र तत्र pos=i
सीते सीता pos=n,g=f,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
वनेषु वन pos=n,g=n,c=7,n=p
विचरिष्यसि विचर् pos=v,p=2,n=s,l=lrt
pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अरण्य अरण्य pos=n,comp=y
वासस्य वास pos=n,g=m,c=6,n=s
स्पृहयिष्यसि स्पृहय् pos=v,p=2,n=s,l=lrt
भामिनि भामिनी pos=n,g=f,c=8,n=s