Original

लङ्का नाम समुद्रस्य मध्ये मम महापुरी ।सागरेण परिक्षिप्ता निविष्टा गिरिमूर्धनि ॥ २५ ॥

Segmented

लङ्का नाम समुद्रस्य मध्ये मम महा-पुरी सागरेण परिक्षिप्ता निविष्टा गिरि-मूर्ध्नि

Analysis

Word Lemma Parse
लङ्का लङ्का pos=n,g=f,c=1,n=s
नाम नाम pos=i
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
पुरी पुरी pos=n,g=f,c=1,n=s
सागरेण सागर pos=n,g=m,c=3,n=s
परिक्षिप्ता परिक्षिप् pos=va,g=m,c=1,n=p,f=part
निविष्टा निविश् pos=va,g=f,c=1,n=s,f=part
गिरि गिरि pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s