Original

बह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः ।सर्वासामेव भद्रं ते ममाग्रमहिषी भव ॥ २४ ॥

Segmented

बह्वीनाम् उत्तम-स्त्रीणाम् आहृतानाम् इतस् ततः सर्वासाम् एव भद्रम् ते मे अग्रमहिषी भव

Analysis

Word Lemma Parse
बह्वीनाम् बहु pos=a,g=f,c=6,n=p
उत्तम उत्तम pos=a,comp=y
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
आहृतानाम् आहृ pos=va,g=f,c=6,n=p,f=part
इतस् इतस् pos=i
ततः ततस् pos=i
सर्वासाम् सर्व pos=n,g=f,c=6,n=p
एव एव pos=i
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
मे मद् pos=n,g=,c=6,n=s
अग्रमहिषी अग्रमहिषी pos=n,g=f,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot