Original

त्वां तु काञ्चनवर्णाभां दृष्ट्वा कौशेयवासिनीम् ।रतिं स्वकेषु दारेषु नाधिगच्छाम्यनिन्दिते ॥ २३ ॥

Segmented

त्वाम् तु काञ्चन-वर्ण-आभाम् दृष्ट्वा कौशेय-वासिनीम् रतिम् स्वकेषु दारेषु न अधिगच्छामि अनिन्दिते

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
तु तु pos=i
काञ्चन काञ्चन pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
आभाम् आभ pos=a,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
कौशेय कौशेय pos=n,comp=y
वासिनीम् वासिन् pos=a,g=f,c=2,n=s
रतिम् रति pos=n,g=f,c=2,n=s
स्वकेषु स्वक pos=a,g=m,c=7,n=p
दारेषु दार pos=n,g=m,c=7,n=p
pos=i
अधिगच्छामि अधिगम् pos=v,p=1,n=s,l=lat
अनिन्दिते अनिन्दित pos=a,g=f,c=8,n=s