Original

येन वित्रासिता लोकाः सदेवासुरपन्नगाः ।अहं स रावणो नाम सीते रक्षोगणेश्वरः ॥ २२ ॥

Segmented

येन वित्रासिता लोकाः स देव-असुर-पन्नगाः अहम् स रावणो नाम सीते रक्षः-गण-ईश्वरः

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
वित्रासिता वित्रासय् pos=va,g=m,c=1,n=p,f=part
लोकाः लोक pos=n,g=m,c=1,n=p
pos=i
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
पन्नगाः पन्नग pos=n,g=m,c=1,n=p
अहम् मद् pos=n,g=,c=1,n=s
तद् pos=n,g=m,c=1,n=s
रावणो रावण pos=n,g=m,c=1,n=s
नाम नाम pos=i
सीते सीता pos=n,g=f,c=8,n=s
रक्षः रक्षस् pos=n,comp=y
गण गण pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s