Original

एवं ब्रुवत्यां सीतायां रामपत्न्यां महाबलः ।प्रत्युवाचोत्तरं तीव्रं रावणो राक्षसाधिपः ॥ २१ ॥

Segmented

एवम् ब्रुवत्याम् सीतायाम् राम-पत्न्याम् महा-बलः प्रत्युवाच उत्तरम् तीव्रम् रावणो राक्षस-अधिपः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ब्रुवत्याम् ब्रू pos=va,g=f,c=7,n=s,f=part
सीतायाम् सीता pos=n,g=f,c=7,n=s
राम राम pos=n,comp=y
पत्न्याम् पत्नी pos=n,g=f,c=7,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
तीव्रम् तीव्र pos=a,g=n,c=2,n=s
रावणो रावण pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s