Original

स त्वं नाम च गोत्रं च कुलमाचक्ष्व तत्त्वतः ।एकश्च दण्डकारण्ये किमर्थं चरसि द्विज ॥ २० ॥

Segmented

स त्वम् नाम च गोत्रम् च कुलम् आचक्ष्व तत्त्वतः एकः च दण्डक-अरण्ये किम् अर्थम् चरसि द्विज

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
नाम नामन् pos=n,g=n,c=2,n=s
pos=i
गोत्रम् गोत्र pos=n,g=n,c=2,n=s
pos=i
कुलम् कुल pos=n,g=n,c=2,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
एकः एक pos=n,g=m,c=1,n=s
pos=i
दण्डक दण्डक pos=n,comp=y
अरण्ये अरण्य pos=n,g=n,c=7,n=s
किम् pos=n,g=n,c=2,n=s
अर्थम् अर्थ pos=n,g=n,c=2,n=s
चरसि चर् pos=v,p=2,n=s,l=lat
द्विज द्विज pos=n,g=m,c=8,n=s