Original

ब्राह्मणश्चातिथिश्चैष अनुक्तो हि शपेत माम् ।इति ध्यात्वा मुहूर्तं तु सीता वचनमब्रवीत् ॥ २ ॥

Segmented

ब्राह्मणः च अतिथिः च एष अनुक्तो हि शपेत माम् इति ध्यात्वा मुहूर्तम् तु सीता वचनम् अब्रवीत्

Analysis

Word Lemma Parse
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
pos=i
अतिथिः अतिथि pos=n,g=m,c=1,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
अनुक्तो अनुक्त pos=a,g=m,c=1,n=s
हि हि pos=i
शपेत शप् pos=v,p=3,n=s,l=vidhilin
माम् मद् pos=n,g=,c=2,n=s
इति इति pos=i
ध्यात्वा ध्या pos=vi
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
तु तु pos=i
सीता सीता pos=n,g=f,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan