Original

स भ्राता लक्ष्मणो नाम धर्मचारी दृढव्रतः ।अन्वगच्छद्धनुष्पाणिः प्रव्रजन्तं मया सह ॥ १७ ॥

Segmented

स भ्राता लक्ष्मणो नाम धर्म-चारी दृढ-व्रतः अन्वगच्छद् धनुष्पाणिः प्रव्रजन्तम् मया सह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
नाम नाम pos=i
धर्म धर्म pos=n,comp=y
चारी चारिन् pos=a,g=m,c=1,n=s
दृढ दृढ pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
अन्वगच्छद् अनुगम् pos=v,p=3,n=s,l=lan
धनुष्पाणिः धनुष्पाणि pos=a,g=m,c=1,n=s
प्रव्रजन्तम् प्रव्रज् pos=va,g=m,c=2,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i