Original

तस्य भ्राता तु वैमात्रो लक्ष्मणो नाम वीर्यवान् ।रामस्य पुरुषव्याघ्रः सहायः समरेऽरिहा ॥ १६ ॥

Segmented

तस्य भ्राता तु वैमात्रो लक्ष्मणो नाम वीर्यवान् रामस्य पुरुष-व्याघ्रः सहायः समरे अरि-हा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
तु तु pos=i
वैमात्रो वैमात्र pos=a,g=m,c=1,n=s
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
नाम नाम pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
रामस्य राम pos=n,g=m,c=6,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
सहायः सहाय pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
अरि अरि pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s