Original

तथेत्युवाच तां रामः कैकेयीमकुतोभयः ।चकार तद्वचस्तस्या मम भर्ता दृढव्रतः ॥ १४ ॥

Segmented

तथा इति उवाच ताम् रामः कैकेयीम् अकुतोभयः चकार तत् वचः तस्या मम भर्ता दृढ-व्रतः

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
रामः राम pos=n,g=m,c=1,n=s
कैकेयीम् कैकेयी pos=n,g=f,c=2,n=s
अकुतोभयः अकुतोभय pos=a,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
तस्या तद् pos=n,g=f,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
दृढ दृढ pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s