Original

त्वया तु खलु वस्तव्यं नव वर्षाणि पञ्च च ।वने प्रव्रज काकुत्स्थ पितरं मोचयानृतात् ॥ १३ ॥

Segmented

त्वया तु खलु वस्तव्यम् नव वर्षाणि पञ्च च वने प्रव्रज काकुत्स्थ पितरम् मोचय अनृतात्

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
तु तु pos=i
खलु खलु pos=i
वस्तव्यम् वस् pos=va,g=n,c=1,n=s,f=krtya
नव नवन् pos=n,g=n,c=2,n=s
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
pos=i
वने वन pos=n,g=n,c=7,n=s
प्रव्रज प्रव्रज् pos=v,p=2,n=s,l=lot
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
मोचय मोचय् pos=v,p=2,n=s,l=lot
अनृतात् अनृत pos=n,g=n,c=5,n=s