Original

अभिषेकाय तु पितुः समीपं राममागतम् ।कैकेयी मम भर्तारमित्युवाच द्रुतं वचः ॥ ११ ॥

Segmented

अभिषेकाय तु पितुः समीपम् रामम् आगतम् कैकेयी मम भर्तारम् इत्य् उवाच द्रुतम् वचः

Analysis

Word Lemma Parse
अभिषेकाय अभिषेक pos=n,g=m,c=4,n=s
तु तु pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
समीपम् समीप pos=n,g=n,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
कैकेयी कैकेयी pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
इत्य् इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
द्रुतम् द्रु pos=va,g=n,c=2,n=s,f=part
वचः वचस् pos=n,g=n,c=2,n=s