Original

मम भर्ता महातेजा वयसा पञ्चविंशकः ।रामेति प्रथितो लोके गुणवान्सत्यवाक्शुचिः ।विशालाक्षो महाबाहुः सर्वभूतहिते रतः ॥ १० ॥

Segmented

मम भर्ता महा-तेजाः वयसा पञ्चविंशकः राम इति प्रथितो लोके गुणवान् सत्य-वाच् शुचिः विशाल-अक्षः महा-बाहुः सर्व-भूत-हिते रतः

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
वयसा वयस् pos=n,g=n,c=3,n=s
पञ्चविंशकः पञ्चविंशक pos=a,g=m,c=1,n=s
राम राम pos=n,g=m,c=8,n=s
इति इति pos=i
प्रथितो प्रथ् pos=va,g=m,c=1,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
गुणवान् गुणवत् pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
विशाल विशाल pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part