Original

रावणेन तु वैदेही तदा पृष्टा जिहीर्षुणा ।परिव्राजकरूपेण शशंसात्मानमात्मना ॥ १ ॥

Segmented

रावणेन तु वैदेही तदा पृष्टा जिहीर्षुणा परिव्राजक-रूपेण शशंस आत्मानम् आत्मना

Analysis

Word Lemma Parse
रावणेन रावण pos=n,g=m,c=3,n=s
तु तु pos=i
वैदेही वैदेही pos=n,g=f,c=1,n=s
तदा तदा pos=i
पृष्टा प्रच्छ् pos=va,g=f,c=1,n=s,f=part
जिहीर्षुणा जिहीर्षु pos=a,g=m,c=3,n=s
परिव्राजक परिव्राजक pos=n,comp=y
रूपेण रूप pos=n,g=m,c=3,n=s
शशंस शंस् pos=v,p=3,n=s,l=lit
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s