Original

शुभां रुचिरदन्तौष्ठीं पूर्णचन्द्रनिभाननाम् ।आसीनां पर्णशालायां बाष्पशोकाभिपीडिताम् ॥ ११ ॥

Segmented

शुभाम् रुचिर-दन्त-ओष्ठाम् पूर्णचन्द्र-निभ-आननाम् आसीनाम् पर्णशालायाम् बाष्प-शोक-अभिपीडिताम्

Analysis

Word Lemma Parse
शुभाम् शुभ pos=a,g=f,c=2,n=s
रुचिर रुचिर pos=a,comp=y
दन्त दन्त pos=n,comp=y
ओष्ठाम् ओष्ठ pos=n,g=f,c=2,n=s
पूर्णचन्द्र पूर्णचन्द्र pos=n,comp=y
निभ निभ pos=a,comp=y
आननाम् आनन pos=n,g=f,c=2,n=s
आसीनाम् आस् pos=va,g=f,c=2,n=s,f=part
पर्णशालायाम् पर्णशाला pos=n,g=f,c=7,n=s
बाष्प बाष्प pos=n,comp=y
शोक शोक pos=n,comp=y
अभिपीडिताम् अभिपीडय् pos=va,g=f,c=2,n=s,f=part