Original

किं हि संशयमापन्ने तस्मिन्निह मया भवेत् ।कर्तव्यमिह तिष्ठन्त्या यत्प्रधानस्त्वमागतः ॥ ८ ॥

Segmented

किम् हि संशयम् आपन्ने तस्मिन्न् इह मया भवेत् कर्तव्यम् इह तिष्ठन्त्या यत् प्रधानस् त्वम् आगतः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
हि हि pos=i
संशयम् संशय pos=n,g=m,c=2,n=s
आपन्ने आपद् pos=va,g=m,c=7,n=s,f=part
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
इह इह pos=i
मया मद् pos=n,g=,c=3,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
इह इह pos=i
तिष्ठन्त्या स्था pos=va,g=f,c=3,n=s,f=part
यत् यत् pos=i
प्रधानस् प्रधान pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part