Original

व्यसनं ते प्रियं मन्ये स्नेहो भ्रातरि नास्ति ते ।तेन तिष्ठसि विस्रब्धस्तमपश्यन्महाद्युतिम् ॥ ७ ॥

Segmented

व्यसनम् ते प्रियम् मन्ये स्नेहो भ्रातरि न अस्ति ते

Analysis

Word Lemma Parse
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
स्नेहो स्नेह pos=n,g=m,c=1,n=s
भ्रातरि भ्रातृ pos=n,g=m,c=7,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s