Original

तमुवाच ततस्तत्र कुपिता जनकात्मजा ।सौमित्रे मित्ररूपेण भ्रातुस्त्वमसि शत्रुवत् ॥ ५ ॥

Segmented

तम् उवाच ततस् तत्र कुपिता जनकात्मजा सौमित्रे मित्र-रूपेण भ्रातुस् त्वम् असि शत्रु-वत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तत्र तत्र pos=i
कुपिता कुप् pos=va,g=m,c=1,n=p,f=part
जनकात्मजा जनकात्मजा pos=n,g=f,c=1,n=s
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
मित्र मित्र pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
भ्रातुस् भ्रातृ pos=n,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
शत्रु शत्रु pos=n,comp=y
वत् वत् pos=i