Original

रक्षसां वशमापन्नं सिंहानामिव गोवृषम् ।न जगाम तथोक्तस्तु भ्रातुराज्ञाय शासनम् ॥ ४ ॥

Segmented

रक्षसाम् वशम् आपन्नम् सिंहानाम् इव गोवृषम् न जगाम तथा उक्तवान् तु भ्रातुः आज्ञाय शासनम्

Analysis

Word Lemma Parse
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
वशम् वश pos=n,g=m,c=2,n=s
आपन्नम् आपद् pos=va,g=m,c=2,n=s,f=part
सिंहानाम् सिंह pos=n,g=m,c=6,n=p
इव इव pos=i
गोवृषम् गोवृष pos=n,g=m,c=2,n=s
pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
आज्ञाय आज्ञा pos=vi
शासनम् शासन pos=n,g=n,c=2,n=s