Original

ततस्तु सीतामभिवाद्य लक्ष्मणः कृताञ्जलिः किंचिदभिप्रणम्य ।अवेक्षमाणो बहुशश्च मैथिलीं जगाम रामस्य समीपमात्मवान् ॥ ३७ ॥

Segmented

ततस् तु सीताम् अभिवाद्य लक्ष्मणः कृत-अञ्जलिः किंचिद् अभिप्रणम्य अवेक्षमाणो बहुशः च मैथिलीम् जगाम रामस्य समीपम् आत्मवान्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
सीताम् सीता pos=n,g=f,c=2,n=s
अभिवाद्य अभिवादय् pos=vi
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
अञ्जलिः अञ्जलि pos=n,g=m,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अभिप्रणम्य अभिप्रणम् pos=vi
अवेक्षमाणो अवेक्ष् pos=va,g=m,c=1,n=s,f=part
बहुशः बहुशस् pos=i
pos=i
मैथिलीम् मैथिली pos=n,g=f,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
रामस्य राम pos=n,g=m,c=6,n=s
समीपम् समीप pos=n,g=n,c=2,n=s
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s